Saptamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमः सर्गः

saptamaḥ sargaḥ

siddhārthasyodyānapraveśaḥ

pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ|
ākhaṇḍalodayānamano'bhirāmamārāmamatyadbhutamāviveśa||1||

vidyāgṛhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayoneḥ|
gañjāgṛhaṃ ṣaṭpadakāminīnāṃ krīḍāgṛhaṃ kiñca vasantalakṣmyāḥ||2||

carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam|
marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ||3||

parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ|
kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ||4||

latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ|
ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāreḥ||5||

taruprasūnānyapacetukāmā vāmālakā mandapadaṃ carantyaḥ|
kumārasevārthamupasthitānāṃ śaṅkāṃ vitenustarudevatānām||6||

ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām|
vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṃ tatra vasantaghoṣāḥ||7||

mañjīranādacchalato mamārtiṃ na subhru ! kuryā iti nāthateva|
padena paṅkeruhakomalena pasparśa kācicchanakairaśokam||8||

aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ|
navapravālaprasavāpadeśāt kopānalajvālamivotsasarja||9||

sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit|
udbhidyamānāṃkuraromaharṣaṃ putrāgatāṃ prāpayati sma cūtam||10||

asūta sadyaḥ sahakāraśākhī navāṃkuran puṅkhitacārupatrān|
ananyayonerabhimānahetū naruntudān pānthabadhūjanānām||11||

saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena|
purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya||12||

manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇaiḥ sumanonikāyaiḥ|
latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm||13||

upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ|
āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha||14||

āvarjyaśākhāṃ karapallavena prasahya puṣpāpacayonmukhāyāḥ|
ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṃ parāgaiḥ||15||

kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṣaṃ bhajeta|
ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam||16||

sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena|
cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram||17||

ākṛṣya śākhāḥ sadayaṃ latānāmālūya hastena navapravālam|
māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ||18||

kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram|
āveṣṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma||19||

navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ|
ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām||20||

stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām|
madhye latānāaṃ nibhṛtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit||21||

itthaṃ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ|
ālokanāyeva sahasrabhānurākāśamadhyaṃ paramadhyarukṣat||22||

caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ|
sandhukṣayastāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma||23||

chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ|
mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyuḥ||24||

vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṣu|
pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ||25||

dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām|
snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ||26||

ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapālaḥ|
āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm||27||

mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm|
samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm||28||

kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām|
uttuṅgakallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām||29||

ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām|
raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām||30||

patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām|
sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṃ nananda||31||

duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ|
sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ||32||

tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī|
karṇābhirāmaiḥ kalahaṃsanādairvārttānuyogaṃ madhuraṃ cakāra||33||

antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāgaḥ|
jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṃ nu velāṃ na vilaṅghyanti||34||

kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ|
kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām||35||

padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham|
salīlamantaḥpurikāṅganābhiḥ sākaṃ pracetā iva vārirāśau||36||

kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ|
ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan||37||

parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram|
kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ||38||

taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne|
hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ||39||

nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ|
aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ||40||

krīḍātaḍākaṃ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā|
mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ||41||

kṣoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṣu|
papāta paṃkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā||42||

vāmabhruvastaṃ maṇiśṛṅgamuktairavākiran kuṃkumavāripūraiḥ|
tathāgataḥ so'yamatīva reje sapallavaśrīriva pārijātaḥ||43||

kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā|
papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe||44||

svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam|
viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa||

kayācidabhyarṇajuṣaḥ salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā|
cetobhuvā cittamṛgaṃ grahītuṃ vyāpāritā vāguriteva reje||46||

vaktre manojñasmitacandrikā'bhūd vakṣoruhe nirjharakāntirāsīt|
madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā||47||

āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyāḥ|
tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe||48||

nimajya kāsāñcidudañcitānāṃ vakṣoruhāḥ prakṣaradambudhārāḥ|
cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ||49||

nirākṛte kā'pi taraṅgavātaiḥ stanottarīye sati lajjamānā|
kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra||50||

kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṃ mukhābjam|
samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse||51||

ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu|
roṣādivāntaḥpuramundarīṇāṃ netrāravindānyaruhaṇībabhūvuḥ||52||

payodharāḥ paṅkajalocanānāṃ pāthovihāre patadambudhārāḥ|
nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ||53||

anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ|
vakṣoruhau maṅgalaśṛṅgasaṃsthairavākiran vāribharaiḥ parasyāḥ||54||

bibhūṣaṇairvidruma-puṣyarāga-vaiḍūrya-gārutmata-padmarāgaiḥ
aṅgacyutairambujalocanānāṃ ratnākaro'bhūt kamalākaro'pi||55||

evaṃ sa kṛtvā sarasīvihāraṃ sahāvarodhaiḥ sarasīruhākṣaḥ|
uttīrya tasyāstaṭasanniviṣṭaṃ baddhopacāraṃ sadanaṃ viveśa||56||

tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ|
rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat||57||

vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṣpaprakaraṃ kumāraḥ|
abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt||58||

tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṃ
nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ|
vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ|
śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt||59||

iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ||